दृप् धातुरूपाणि - लुट् लकारः

दृपँ हर्षमोहनयोः - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दर्पिता / द्रप्ता / दर्प्ता
दर्पितारौ / द्रप्तारौ / दर्प्तारौ
दर्पितारः / द्रप्तारः / दर्प्तारः
मध्यम
दर्पितासि / द्रप्तासि / दर्प्तासि
दर्पितास्थः / द्रप्तास्थः / दर्प्तास्थः
दर्पितास्थ / द्रप्तास्थ / दर्प्तास्थ
उत्तम
दर्पितास्मि / द्रप्तास्मि / दर्प्तास्मि
दर्पितास्वः / द्रप्तास्वः / दर्प्तास्वः
दर्पितास्मः / द्रप्तास्मः / दर्प्तास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दर्पिता / द्रप्ता / दर्प्ता
दर्पितारौ / द्रप्तारौ / दर्प्तारौ
दर्पितारः / द्रप्तारः / दर्प्तारः
मध्यम
दर्पितासे / द्रप्तासे / दर्प्तासे
दर्पितासाथे / द्रप्तासाथे / दर्प्तासाथे
दर्पिताध्वे / द्रप्ताध्वे / दर्प्ताध्वे
उत्तम
दर्पिताहे / द्रप्ताहे / दर्प्ताहे
दर्पितास्वहे / द्रप्तास्वहे / दर्प्तास्वहे
दर्पितास्महे / द्रप्तास्महे / दर्प्तास्महे
 


सनादि प्रत्ययाः

उपसर्गाः