दु धातुरूपाणि - दु गतौ - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दवतात् / दवताद् / दवतु
दवताम्
दवन्तु
मध्यम
दवतात् / दवताद् / दव
दवतम्
दवत
उत्तम
दवानि
दवाव
दवाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दूयताम्
दूयेताम्
दूयन्ताम्
मध्यम
दूयस्व
दूयेथाम्
दूयध्वम्
उत्तम
दूयै
दूयावहै
दूयामहै
 


सनादि प्रत्ययाः

उपसर्गाः