दुस् + गर्द् धातुरूपाणि - गर्दँ शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरगर्दीत् / दुरगर्दीद्
दुरगर्दिष्टाम्
दुरगर्दिषुः
मध्यम
दुरगर्दीः
दुरगर्दिष्टम्
दुरगर्दिष्ट
उत्तम
दुरगर्दिषम्
दुरगर्दिष्व
दुरगर्दिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरगर्दि
दुरगर्दिषाताम्
दुरगर्दिषत
मध्यम
दुरगर्दिष्ठाः
दुरगर्दिषाथाम्
दुरगर्दिढ्वम्
उत्तम
दुरगर्दिषि
दुरगर्दिष्वहि
दुरगर्दिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः