दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरस्कुन्दिष्यत
दुरस्कुन्दिष्येताम्
दुरस्कुन्दिष्यन्त
मध्यम
दुरस्कुन्दिष्यथाः
दुरस्कुन्दिष्येथाम्
दुरस्कुन्दिष्यध्वम्
उत्तम
दुरस्कुन्दिष्ये
दुरस्कुन्दिष्यावहि
दुरस्कुन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरस्कुन्दिष्यत
दुरस्कुन्दिष्येताम्
दुरस्कुन्दिष्यन्त
मध्यम
दुरस्कुन्दिष्यथाः
दुरस्कुन्दिष्येथाम्
दुरस्कुन्दिष्यध्वम्
उत्तम
दुरस्कुन्दिष्ये
दुरस्कुन्दिष्यावहि
दुरस्कुन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः