दुर् + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दिषीष्ट / दुःस्कुन्दिषीष्ट / दुस्स्कुन्दिषीष्ट
दुस्कुन्दिषीयास्ताम् / दुःस्कुन्दिषीयास्ताम् / दुस्स्कुन्दिषीयास्ताम्
दुस्कुन्दिषीरन् / दुःस्कुन्दिषीरन् / दुस्स्कुन्दिषीरन्
मध्यम
दुस्कुन्दिषीष्ठाः / दुःस्कुन्दिषीष्ठाः / दुस्स्कुन्दिषीष्ठाः
दुस्कुन्दिषीयास्थाम् / दुःस्कुन्दिषीयास्थाम् / दुस्स्कुन्दिषीयास्थाम्
दुस्कुन्दिषीध्वम् / दुःस्कुन्दिषीध्वम् / दुस्स्कुन्दिषीध्वम्
उत्तम
दुस्कुन्दिषीय / दुःस्कुन्दिषीय / दुस्स्कुन्दिषीय
दुस्कुन्दिषीवहि / दुःस्कुन्दिषीवहि / दुस्स्कुन्दिषीवहि
दुस्कुन्दिषीमहि / दुःस्कुन्दिषीमहि / दुस्स्कुन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्कुन्दिषीष्ट / दुःस्कुन्दिषीष्ट / दुस्स्कुन्दिषीष्ट
दुस्कुन्दिषीयास्ताम् / दुःस्कुन्दिषीयास्ताम् / दुस्स्कुन्दिषीयास्ताम्
दुस्कुन्दिषीरन् / दुःस्कुन्दिषीरन् / दुस्स्कुन्दिषीरन्
मध्यम
दुस्कुन्दिषीष्ठाः / दुःस्कुन्दिषीष्ठाः / दुस्स्कुन्दिषीष्ठाः
दुस्कुन्दिषीयास्थाम् / दुःस्कुन्दिषीयास्थाम् / दुस्स्कुन्दिषीयास्थाम्
दुस्कुन्दिषीध्वम् / दुःस्कुन्दिषीध्वम् / दुस्स्कुन्दिषीध्वम्
उत्तम
दुस्कुन्दिषीय / दुःस्कुन्दिषीय / दुस्स्कुन्दिषीय
दुस्कुन्दिषीवहि / दुःस्कुन्दिषीवहि / दुस्स्कुन्दिषीवहि
दुस्कुन्दिषीमहि / दुःस्कुन्दिषीमहि / दुस्स्कुन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः