दुर् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चेत / दुश्श्वञ्चेत
दुःश्वञ्चेयाताम् / दुश्श्वञ्चेयाताम्
दुःश्वञ्चेरन् / दुश्श्वञ्चेरन्
मध्यम
दुःश्वञ्चेथाः / दुश्श्वञ्चेथाः
दुःश्वञ्चेयाथाम् / दुश्श्वञ्चेयाथाम्
दुःश्वञ्चेध्वम् / दुश्श्वञ्चेध्वम्
उत्तम
दुःश्वञ्चेय / दुश्श्वञ्चेय
दुःश्वञ्चेवहि / दुश्श्वञ्चेवहि
दुःश्वञ्चेमहि / दुश्श्वञ्चेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्च्येत / दुश्श्वञ्च्येत
दुःश्वञ्च्येयाताम् / दुश्श्वञ्च्येयाताम्
दुःश्वञ्च्येरन् / दुश्श्वञ्च्येरन्
मध्यम
दुःश्वञ्च्येथाः / दुश्श्वञ्च्येथाः
दुःश्वञ्च्येयाथाम् / दुश्श्वञ्च्येयाथाम्
दुःश्वञ्च्येध्वम् / दुश्श्वञ्च्येध्वम्
उत्तम
दुःश्वञ्च्येय / दुश्श्वञ्च्येय
दुःश्वञ्च्येवहि / दुश्श्वञ्च्येवहि
दुःश्वञ्च्येमहि / दुश्श्वञ्च्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः