दुर् + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्चते / दुश्श्वञ्चते
दुःश्वञ्चेते / दुश्श्वञ्चेते
दुःश्वञ्चन्ते / दुश्श्वञ्चन्ते
मध्यम
दुःश्वञ्चसे / दुश्श्वञ्चसे
दुःश्वञ्चेथे / दुश्श्वञ्चेथे
दुःश्वञ्चध्वे / दुश्श्वञ्चध्वे
उत्तम
दुःश्वञ्चे / दुश्श्वञ्चे
दुःश्वञ्चावहे / दुश्श्वञ्चावहे
दुःश्वञ्चामहे / दुश्श्वञ्चामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःश्वञ्च्यते / दुश्श्वञ्च्यते
दुःश्वञ्च्येते / दुश्श्वञ्च्येते
दुःश्वञ्च्यन्ते / दुश्श्वञ्च्यन्ते
मध्यम
दुःश्वञ्च्यसे / दुश्श्वञ्च्यसे
दुःश्वञ्च्येथे / दुश्श्वञ्च्येथे
दुःश्वञ्च्यध्वे / दुश्श्वञ्च्यध्वे
उत्तम
दुःश्वञ्च्ये / दुश्श्वञ्च्ये
दुःश्वञ्च्यावहे / दुश्श्वञ्च्यावहे
दुःश्वञ्च्यामहे / दुश्श्वञ्च्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः