दुर् + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरश्रन्थिष्यत
दुरश्रन्थिष्येताम्
दुरश्रन्थिष्यन्त
मध्यम
दुरश्रन्थिष्यथाः
दुरश्रन्थिष्येथाम्
दुरश्रन्थिष्यध्वम्
उत्तम
दुरश्रन्थिष्ये
दुरश्रन्थिष्यावहि
दुरश्रन्थिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरश्रन्थिष्यत
दुरश्रन्थिष्येताम्
दुरश्रन्थिष्यन्त
मध्यम
दुरश्रन्थिष्यथाः
दुरश्रन्थिष्येथाम्
दुरश्रन्थिष्यध्वम्
उत्तम
दुरश्रन्थिष्ये
दुरश्रन्थिष्यावहि
दुरश्रन्थिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः