दुर् + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्वर्चिषीष्ट
दुर्वर्चिषीयास्ताम्
दुर्वर्चिषीरन्
मध्यम
दुर्वर्चिषीष्ठाः
दुर्वर्चिषीयास्थाम्
दुर्वर्चिषीध्वम्
उत्तम
दुर्वर्चिषीय
दुर्वर्चिषीवहि
दुर्वर्चिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्वर्चिषीष्ट
दुर्वर्चिषीयास्ताम्
दुर्वर्चिषीरन्
मध्यम
दुर्वर्चिषीष्ठाः
दुर्वर्चिषीयास्थाम्
दुर्वर्चिषीध्वम्
उत्तम
दुर्वर्चिषीय
दुर्वर्चिषीवहि
दुर्वर्चिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः