दुर् + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चिषीष्ट
दुर्मुञ्चिषीयास्ताम्
दुर्मुञ्चिषीरन्
मध्यम
दुर्मुञ्चिषीष्ठाः
दुर्मुञ्चिषीयास्थाम्
दुर्मुञ्चिषीध्वम्
उत्तम
दुर्मुञ्चिषीय
दुर्मुञ्चिषीवहि
दुर्मुञ्चिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुर्मुञ्चिषीष्ट
दुर्मुञ्चिषीयास्ताम्
दुर्मुञ्चिषीरन्
मध्यम
दुर्मुञ्चिषीष्ठाः
दुर्मुञ्चिषीयास्थाम्
दुर्मुञ्चिषीध्वम्
उत्तम
दुर्मुञ्चिषीय
दुर्मुञ्चिषीवहि
दुर्मुञ्चिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः