दुर् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरमखिष्यत् / दुरमखिष्यद्
दुरमखिष्यताम्
दुरमखिष्यन्
मध्यम
दुरमखिष्यः
दुरमखिष्यतम्
दुरमखिष्यत
उत्तम
दुरमखिष्यम्
दुरमखिष्याव
दुरमखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरमखिष्यत
दुरमखिष्येताम्
दुरमखिष्यन्त
मध्यम
दुरमखिष्यथाः
दुरमखिष्येथाम्
दुरमखिष्यध्वम्
उत्तम
दुरमखिष्ये
दुरमखिष्यावहि
दुरमखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः