दुर् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरगण्डिष्यत् / दुरगण्डिष्यद्
दुरगण्डिष्यताम्
दुरगण्डिष्यन्
मध्यम
दुरगण्डिष्यः
दुरगण्डिष्यतम्
दुरगण्डिष्यत
उत्तम
दुरगण्डिष्यम्
दुरगण्डिष्याव
दुरगण्डिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरगण्डिष्यत
दुरगण्डिष्येताम्
दुरगण्डिष्यन्त
मध्यम
दुरगण्डिष्यथाः
दुरगण्डिष्येथाम्
दुरगण्डिष्यध्वम्
उत्तम
दुरगण्डिष्ये
दुरगण्डिष्यावहि
दुरगण्डिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः