दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदासयिष्यत
अदासयिष्येताम्
अदासयिष्यन्त
मध्यम
अदासयिष्यथाः
अदासयिष्येथाम्
अदासयिष्यध्वम्
उत्तम
अदासयिष्ये
अदासयिष्यावहि
अदासयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदासिष्यत / अदासयिष्यत
अदासिष्येताम् / अदासयिष्येताम्
अदासिष्यन्त / अदासयिष्यन्त
मध्यम
अदासिष्यथाः / अदासयिष्यथाः
अदासिष्येथाम् / अदासयिष्येथाम्
अदासिष्यध्वम् / अदासयिष्यध्वम्
उत्तम
अदासिष्ये / अदासयिष्ये
अदासिष्यावहि / अदासयिष्यावहि
अदासिष्यामहि / अदासयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः