दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदीदसत
अदीदसेताम्
अदीदसन्त
मध्यम
अदीदसथाः
अदीदसेथाम्
अदीदसध्वम्
उत्तम
अदीदसे
अदीदसावहि
अदीदसामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदासि
अदासिषाताम् / अदासयिषाताम्
अदासिषत / अदासयिषत
मध्यम
अदासिष्ठाः / अदासयिष्ठाः
अदासिषाथाम् / अदासयिषाथाम्
अदासिढ्वम् / अदासयिढ्वम् / अदासयिध्वम्
उत्तम
अदासिषि / अदासयिषि
अदासिष्वहि / अदासयिष्वहि
अदासिष्महि / अदासयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः