दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवतुः / दासयांबभूवतुः / दासयामासतुः
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूवुः / दासयांबभूवुः / दासयामासुः
मध्यम
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविथ / दासयांबभूविथ / दासयामासिथ
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवथुः / दासयांबभूवथुः / दासयामासथुः
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूव / दासयांबभूव / दासयामास
उत्तम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविव / दासयांबभूविव / दासयामासिव
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविम / दासयांबभूविम / दासयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवाते / दासयांबभूवाते / दासयामासाते
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूविरे / दासयांबभूविरे / दासयामासिरे
मध्यम
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविषे / दासयांबभूविषे / दासयामासिषे
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवाथे / दासयांबभूवाथे / दासयामासाथे
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूविध्वे / दासयांबभूविध्वे / दासयाम्बभूविढ्वे / दासयांबभूविढ्वे / दासयामासिध्वे
उत्तम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविवहे / दासयांबभूविवहे / दासयामासिवहे
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविमहे / दासयांबभूविमहे / दासयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः