दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दासयिषीष्ट
दासयिषीयास्ताम्
दासयिषीरन्
मध्यम
दासयिषीष्ठाः
दासयिषीयास्थाम्
दासयिषीढ्वम् / दासयिषीध्वम्
उत्तम
दासयिषीय
दासयिषीवहि
दासयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दासिषीष्ट / दासयिषीष्ट
दासिषीयास्ताम् / दासयिषीयास्ताम्
दासिषीरन् / दासयिषीरन्
मध्यम
दासिषीष्ठाः / दासयिषीष्ठाः
दासिषीयास्थाम् / दासयिषीयास्थाम्
दासिषीध्वम् / दासयिषीढ्वम् / दासयिषीध्वम्
उत्तम
दासिषीय / दासयिषीय
दासिषीवहि / दासयिषीवहि
दासिषीमहि / दासयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः