दघ् धातुरूपाणि - दघँ घातने पालने च - स्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदघिष्यत् / अदघिष्यद्
अदघिष्यताम्
अदघिष्यन्
मध्यम
अदघिष्यः
अदघिष्यतम्
अदघिष्यत
उत्तम
अदघिष्यम्
अदघिष्याव
अदघिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदघिष्यत
अदघिष्येताम्
अदघिष्यन्त
मध्यम
अदघिष्यथाः
अदघिष्येथाम्
अदघिष्यध्वम्
उत्तम
अदघिष्ये
अदघिष्यावहि
अदघिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः