दघ् धातुरूपाणि - दघँ घातने पालने च - स्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदघ्नोत् / अदघ्नोद्
अदघ्नुताम्
अदघ्नुवन्
मध्यम
अदघ्नोः
अदघ्नुतम्
अदघ्नुत
उत्तम
अदघ्नवम्
अदघ्नुव
अदघ्नुम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदघ्यत
अदघ्येताम्
अदघ्यन्त
मध्यम
अदघ्यथाः
अदघ्येथाम्
अदघ्यध्वम्
उत्तम
अदघ्ये
अदघ्यावहि
अदघ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः