दंश् धातुरूपाणि - लट् लकारः

दंशँ दशने - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दशति
दशतः
दशन्ति
मध्यम
दशसि
दशथः
दशथ
उत्तम
दशामि
दशावः
दशामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दश्यते
दश्येते
दश्यन्ते
मध्यम
दश्यसे
दश्येथे
दश्यध्वे
उत्तम
दश्ये
दश्यावहे
दश्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः