थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
थुर्वयिष्यति
थुर्वयिष्यतः
थुर्वयिष्यन्ति
मध्यम
थुर्वयिष्यसि
थुर्वयिष्यथः
थुर्वयिष्यथ
उत्तम
थुर्वयिष्यामि
थुर्वयिष्यावः
थुर्वयिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
थुर्वायिष्यते / थुर्वयिष्यते
थुर्वायिष्येते / थुर्वयिष्येते
थुर्वायिष्यन्ते / थुर्वयिष्यन्ते
मध्यम
थुर्वायिष्यसे / थुर्वयिष्यसे
थुर्वायिष्येथे / थुर्वयिष्येथे
थुर्वायिष्यध्वे / थुर्वयिष्यध्वे
उत्तम
थुर्वायिष्ये / थुर्वयिष्ये
थुर्वायिष्यावहे / थुर्वयिष्यावहे
थुर्वायिष्यामहे / थुर्वयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः