थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अथुर्वयिष्यत् / अथुर्वयिष्यद्
अथुर्वयिष्यताम्
अथुर्वयिष्यन्
मध्यम
अथुर्वयिष्यः
अथुर्वयिष्यतम्
अथुर्वयिष्यत
उत्तम
अथुर्वयिष्यम्
अथुर्वयिष्याव
अथुर्वयिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अथुर्वायिष्यत / अथुर्वयिष्यत
अथुर्वायिष्येताम् / अथुर्वयिष्येताम्
अथुर्वायिष्यन्त / अथुर्वयिष्यन्त
मध्यम
अथुर्वायिष्यथाः / अथुर्वयिष्यथाः
अथुर्वायिष्येथाम् / अथुर्वयिष्येथाम्
अथुर्वायिष्यध्वम् / अथुर्वयिष्यध्वम्
उत्तम
अथुर्वायिष्ये / अथुर्वयिष्ये
अथुर्वायिष्यावहि / अथुर्वयिष्यावहि
अथुर्वायिष्यामहि / अथुर्वयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः