थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
थुर्वयिता
थुर्वयितारौ
थुर्वयितारः
मध्यम
थुर्वयितासि
थुर्वयितास्थः
थुर्वयितास्थ
उत्तम
थुर्वयितास्मि
थुर्वयितास्वः
थुर्वयितास्मः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
थुर्वायिता / थुर्वयिता
थुर्वायितारौ / थुर्वयितारौ
थुर्वायितारः / थुर्वयितारः
मध्यम
थुर्वायितासे / थुर्वयितासे
थुर्वायितासाथे / थुर्वयितासाथे
थुर्वायिताध्वे / थुर्वयिताध्वे
उत्तम
थुर्वायिताहे / थुर्वयिताहे
थुर्वायितास्वहे / थुर्वयितास्वहे
थुर्वायितास्महे / थुर्वयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः