थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अथुर्वायीत् / अथुर्वायीद्
अथुर्वायिष्टाम्
अथुर्वायिषुः
मध्यम
अथुर्वायीः
अथुर्वायिष्टम्
अथुर्वायिष्ट
उत्तम
अथुर्वायिषम्
अथुर्वायिष्व
अथुर्वायिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अथुर्वायि
अथुर्वायिषाताम् / अथुर्वयिषाताम्
अथुर्वायिषत / अथुर्वयिषत
मध्यम
अथुर्वायिष्ठाः / अथुर्वयिष्ठाः
अथुर्वायिषाथाम् / अथुर्वयिषाथाम्
अथुर्वायिढ्वम् / अथुर्वायिध्वम् / अथुर्वयिढ्वम् / अथुर्वयिध्वम्
उत्तम
अथुर्वायिषि / अथुर्वयिषि
अथुर्वायिष्वहि / अथुर्वयिष्वहि
अथुर्वायिष्महि / अथुर्वयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः