थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अथुर्वयत् / अथुर्वयद्
अथुर्वयताम्
अथुर्वयन्
मध्यम
अथुर्वयः
अथुर्वयतम्
अथुर्वयत
उत्तम
अथुर्वयम्
अथुर्वयाव
अथुर्वयाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अथुर्वीयत
अथुर्वीयेताम्
अथुर्वीयन्त
मध्यम
अथुर्वीयथाः
अथुर्वीयेथाम्
अथुर्वीयध्वम्
उत्तम
अथुर्वीये
अथुर्वीयावहि
अथुर्वीयामहि
 


सनादि प्रत्ययाः

उपसर्गाः