थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
थुर्वीयात् / थुर्वीयाद्
थुर्वीयास्ताम्
थुर्वीयासुः
मध्यम
थुर्वीयाः
थुर्वीयास्तम्
थुर्वीयास्त
उत्तम
थुर्वीयासम्
थुर्वीयास्व
थुर्वीयास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
थुर्वायिषीष्ट / थुर्वयिषीष्ट
थुर्वायिषीयास्ताम् / थुर्वयिषीयास्ताम्
थुर्वायिषीरन् / थुर्वयिषीरन्
मध्यम
थुर्वायिषीष्ठाः / थुर्वयिषीष्ठाः
थुर्वायिषीयास्थाम् / थुर्वयिषीयास्थाम्
थुर्वायिषीढ्वम् / थुर्वायिषीध्वम् / थुर्वयिषीढ्वम् / थुर्वयिषीध्वम्
उत्तम
थुर्वायिषीय / थुर्वयिषीय
थुर्वायिषीवहि / थुर्वयिषीवहि
थुर्वायिषीमहि / थुर्वयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः