त्सर् धातुरूपाणि - त्सरँ छद्मगतौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तत्सार
तत्सरतुः
तत्सरुः
मध्यम
तत्सरिथ
तत्सरथुः
तत्सर
उत्तम
तत्सर / तत्सार
तत्सरिव
तत्सरिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तत्सरे
तत्सराते
तत्सरिरे
मध्यम
तत्सरिषे
तत्सराथे
तत्सरिढ्वे / तत्सरिध्वे
उत्तम
तत्सरे
तत्सरिवहे
तत्सरिमहे
 


सनादि प्रत्ययाः

उपसर्गाः