त्वङ्ग् + णिच् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्वङ्गयिष्यत् / अत्वङ्गयिष्यद्
अत्वङ्गयिष्यताम्
अत्वङ्गयिष्यन्
मध्यम
अत्वङ्गयिष्यः
अत्वङ्गयिष्यतम्
अत्वङ्गयिष्यत
उत्तम
अत्वङ्गयिष्यम्
अत्वङ्गयिष्याव
अत्वङ्गयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्वङ्गयिष्यत
अत्वङ्गयिष्येताम्
अत्वङ्गयिष्यन्त
मध्यम
अत्वङ्गयिष्यथाः
अत्वङ्गयिष्येथाम्
अत्वङ्गयिष्यध्वम्
उत्तम
अत्वङ्गयिष्ये
अत्वङ्गयिष्यावहि
अत्वङ्गयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्वङ्गिष्यत / अत्वङ्गयिष्यत
अत्वङ्गिष्येताम् / अत्वङ्गयिष्येताम्
अत्वङ्गिष्यन्त / अत्वङ्गयिष्यन्त
मध्यम
अत्वङ्गिष्यथाः / अत्वङ्गयिष्यथाः
अत्वङ्गिष्येथाम् / अत्वङ्गयिष्येथाम्
अत्वङ्गिष्यध्वम् / अत्वङ्गयिष्यध्वम्
उत्तम
अत्वङ्गिष्ये / अत्वङ्गयिष्ये
अत्वङ्गिष्यावहि / अत्वङ्गयिष्यावहि
अत्वङ्गिष्यामहि / अत्वङ्गयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः