त्रिङ्ख् + णिच् धातुरूपाणि - त्रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रिङ्खयिष्यति
त्रिङ्खयिष्यतः
त्रिङ्खयिष्यन्ति
मध्यम
त्रिङ्खयिष्यसि
त्रिङ्खयिष्यथः
त्रिङ्खयिष्यथ
उत्तम
त्रिङ्खयिष्यामि
त्रिङ्खयिष्यावः
त्रिङ्खयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रिङ्खयिष्यते
त्रिङ्खयिष्येते
त्रिङ्खयिष्यन्ते
मध्यम
त्रिङ्खयिष्यसे
त्रिङ्खयिष्येथे
त्रिङ्खयिष्यध्वे
उत्तम
त्रिङ्खयिष्ये
त्रिङ्खयिष्यावहे
त्रिङ्खयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रिङ्खिष्यते / त्रिङ्खयिष्यते
त्रिङ्खिष्येते / त्रिङ्खयिष्येते
त्रिङ्खिष्यन्ते / त्रिङ्खयिष्यन्ते
मध्यम
त्रिङ्खिष्यसे / त्रिङ्खयिष्यसे
त्रिङ्खिष्येथे / त्रिङ्खयिष्येथे
त्रिङ्खिष्यध्वे / त्रिङ्खयिष्यध्वे
उत्तम
त्रिङ्खिष्ये / त्रिङ्खयिष्ये
त्रिङ्खिष्यावहे / त्रिङ्खयिष्यावहे
त्रिङ्खिष्यामहे / त्रिङ्खयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः