त्रस् धातुरूपाणि - लोट् लकारः

त्रसीँ उद्वेगे - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्यतु / त्रसतु
त्रस्यताम् / त्रसताम्
त्रस्यन्तु / त्रसन्तु
मध्यम
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्य / त्रस
त्रस्यतम् / त्रसतम्
त्रस्यत / त्रसत
उत्तम
त्रस्यानि / त्रसानि
त्रस्याव / त्रसाव
त्रस्याम / त्रसाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रस्यताम्
त्रस्येताम्
त्रस्यन्ताम्
मध्यम
त्रस्यस्व
त्रस्येथाम्
त्रस्यध्वम्
उत्तम
त्रस्यै
त्रस्यावहै
त्रस्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः