त्रस् धातुरूपाणि - लिट् लकारः

त्रसीँ उद्वेगे - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तत्रास
त्रेसतुः / तत्रसतुः
त्रेसुः / तत्रसुः
मध्यम
त्रेसिथ / तत्रसिथ
त्रेसथुः / तत्रसथुः
त्रेस / तत्रस
उत्तम
तत्रस / तत्रास
त्रेसिव / तत्रसिव
त्रेसिम / तत्रसिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रेसे / तत्रसे
त्रेसाते / तत्रसाते
त्रेसिरे / तत्रसिरे
मध्यम
त्रेसिषे / तत्रसिषे
त्रेसाथे / तत्रसाथे
त्रेसिध्वे / तत्रसिध्वे
उत्तम
त्रेसे / तत्रसे
त्रेसिवहे / तत्रसिवहे
त्रेसिमहे / तत्रसिमहे
 


सनादि प्रत्ययाः

उपसर्गाः