त्रस् धातुरूपाणि - लङ् लकारः

त्रसीँ उद्वेगे - दिवादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्रस्यत् / अत्रस्यद् / अत्रसत् / अत्रसद्
अत्रस्यताम् / अत्रसताम्
अत्रस्यन् / अत्रसन्
मध्यम
अत्रस्यः / अत्रसः
अत्रस्यतम् / अत्रसतम्
अत्रस्यत / अत्रसत
उत्तम
अत्रस्यम् / अत्रसम्
अत्रस्याव / अत्रसाव
अत्रस्याम / अत्रसाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रस्यत
अत्रस्येताम्
अत्रस्यन्त
मध्यम
अत्रस्यथाः
अत्रस्येथाम्
अत्रस्यध्वम्
उत्तम
अत्रस्ये
अत्रस्यावहि
अत्रस्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः