त्रप् धातुरूपाणि - आशीर्लिङ् लकारः

त्रपूँष् लज्जायाम् मित् इति भोजः ०९३४ - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रपिषीष्ट / त्रप्सीष्ट
त्रपिषीयास्ताम् / त्रप्सीयास्ताम्
त्रपिषीरन् / त्रप्सीरन्
मध्यम
त्रपिषीष्ठाः / त्रप्सीष्ठाः
त्रपिषीयास्थाम् / त्रप्सीयास्थाम्
त्रपिषीध्वम् / त्रप्सीध्वम्
उत्तम
त्रपिषीय / त्रप्सीय
त्रपिषीवहि / त्रप्सीवहि
त्रपिषीमहि / त्रप्सीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रपिषीष्ट / त्रप्सीष्ट
त्रपिषीयास्ताम् / त्रप्सीयास्ताम्
त्रपिषीरन् / त्रप्सीरन्
मध्यम
त्रपिषीष्ठाः / त्रप्सीष्ठाः
त्रपिषीयास्थाम् / त्रप्सीयास्थाम्
त्रपिषीध्वम् / त्रप्सीध्वम्
उत्तम
त्रपिषीय / त्रप्सीय
त्रपिषीवहि / त्रप्सीवहि
त्रपिषीमहि / त्रप्सीमहि
 


सनादि प्रत्ययाः

उपसर्गाः