त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रङ्गयिष्यति
त्रङ्गयिष्यतः
त्रङ्गयिष्यन्ति
मध्यम
त्रङ्गयिष्यसि
त्रङ्गयिष्यथः
त्रङ्गयिष्यथ
उत्तम
त्रङ्गयिष्यामि
त्रङ्गयिष्यावः
त्रङ्गयिष्यामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रङ्गयिष्यते
त्रङ्गयिष्येते
त्रङ्गयिष्यन्ते
मध्यम
त्रङ्गयिष्यसे
त्रङ्गयिष्येथे
त्रङ्गयिष्यध्वे
उत्तम
त्रङ्गयिष्ये
त्रङ्गयिष्यावहे
त्रङ्गयिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रङ्गिष्यते / त्रङ्गयिष्यते
त्रङ्गिष्येते / त्रङ्गयिष्येते
त्रङ्गिष्यन्ते / त्रङ्गयिष्यन्ते
मध्यम
त्रङ्गिष्यसे / त्रङ्गयिष्यसे
त्रङ्गिष्येथे / त्रङ्गयिष्येथे
त्रङ्गिष्यध्वे / त्रङ्गयिष्यध्वे
उत्तम
त्रङ्गिष्ये / त्रङ्गयिष्ये
त्रङ्गिष्यावहे / त्रङ्गयिष्यावहे
त्रङ्गिष्यामहे / त्रङ्गयिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः