त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्रङ्गयिष्यत् / अत्रङ्गयिष्यद्
अत्रङ्गयिष्यताम्
अत्रङ्गयिष्यन्
मध्यम
अत्रङ्गयिष्यः
अत्रङ्गयिष्यतम्
अत्रङ्गयिष्यत
उत्तम
अत्रङ्गयिष्यम्
अत्रङ्गयिष्याव
अत्रङ्गयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रङ्गयिष्यत
अत्रङ्गयिष्येताम्
अत्रङ्गयिष्यन्त
मध्यम
अत्रङ्गयिष्यथाः
अत्रङ्गयिष्येथाम्
अत्रङ्गयिष्यध्वम्
उत्तम
अत्रङ्गयिष्ये
अत्रङ्गयिष्यावहि
अत्रङ्गयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रङ्गिष्यत / अत्रङ्गयिष्यत
अत्रङ्गिष्येताम् / अत्रङ्गयिष्येताम्
अत्रङ्गिष्यन्त / अत्रङ्गयिष्यन्त
मध्यम
अत्रङ्गिष्यथाः / अत्रङ्गयिष्यथाः
अत्रङ्गिष्येथाम् / अत्रङ्गयिष्येथाम्
अत्रङ्गिष्यध्वम् / अत्रङ्गयिष्यध्वम्
उत्तम
अत्रङ्गिष्ये / अत्रङ्गयिष्ये
अत्रङ्गिष्यावहि / अत्रङ्गयिष्यावहि
अत्रङ्गिष्यामहि / अत्रङ्गयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः