त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रङ्गयति
त्रङ्गयतः
त्रङ्गयन्ति
मध्यम
त्रङ्गयसि
त्रङ्गयथः
त्रङ्गयथ
उत्तम
त्रङ्गयामि
त्रङ्गयावः
त्रङ्गयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रङ्गयते
त्रङ्गयेते
त्रङ्गयन्ते
मध्यम
त्रङ्गयसे
त्रङ्गयेथे
त्रङ्गयध्वे
उत्तम
त्रङ्गये
त्रङ्गयावहे
त्रङ्गयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रङ्ग्यते
त्रङ्ग्येते
त्रङ्ग्यन्ते
मध्यम
त्रङ्ग्यसे
त्रङ्ग्येथे
त्रङ्ग्यध्वे
उत्तम
त्रङ्ग्ये
त्रङ्ग्यावहे
त्रङ्ग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः