त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्रङ्गयत् / अत्रङ्गयद्
अत्रङ्गयताम्
अत्रङ्गयन्
मध्यम
अत्रङ्गयः
अत्रङ्गयतम्
अत्रङ्गयत
उत्तम
अत्रङ्गयम्
अत्रङ्गयाव
अत्रङ्गयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रङ्गयत
अत्रङ्गयेताम्
अत्रङ्गयन्त
मध्यम
अत्रङ्गयथाः
अत्रङ्गयेथाम्
अत्रङ्गयध्वम्
उत्तम
अत्रङ्गये
अत्रङ्गयावहि
अत्रङ्गयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्रङ्ग्यत
अत्रङ्ग्येताम्
अत्रङ्ग्यन्त
मध्यम
अत्रङ्ग्यथाः
अत्रङ्ग्येथाम्
अत्रङ्ग्यध्वम्
उत्तम
अत्रङ्ग्ये
अत्रङ्ग्यावहि
अत्रङ्ग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः