त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रङ्ग्यात् / त्रङ्ग्याद्
त्रङ्ग्यास्ताम्
त्रङ्ग्यासुः
मध्यम
त्रङ्ग्याः
त्रङ्ग्यास्तम्
त्रङ्ग्यास्त
उत्तम
त्रङ्ग्यासम्
त्रङ्ग्यास्व
त्रङ्ग्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रङ्गयिषीष्ट
त्रङ्गयिषीयास्ताम्
त्रङ्गयिषीरन्
मध्यम
त्रङ्गयिषीष्ठाः
त्रङ्गयिषीयास्थाम्
त्रङ्गयिषीढ्वम् / त्रङ्गयिषीध्वम्
उत्तम
त्रङ्गयिषीय
त्रङ्गयिषीवहि
त्रङ्गयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रङ्गिषीष्ट / त्रङ्गयिषीष्ट
त्रङ्गिषीयास्ताम् / त्रङ्गयिषीयास्ताम्
त्रङ्गिषीरन् / त्रङ्गयिषीरन्
मध्यम
त्रङ्गिषीष्ठाः / त्रङ्गयिषीष्ठाः
त्रङ्गिषीयास्थाम् / त्रङ्गयिषीयास्थाम्
त्रङ्गिषीध्वम् / त्रङ्गयिषीढ्वम् / त्रङ्गयिषीध्वम्
उत्तम
त्रङ्गिषीय / त्रङ्गयिषीय
त्रङ्गिषीवहि / त्रङ्गयिषीवहि
त्रङ्गिषीमहि / त्रङ्गयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः