त्रङ्क् + णिच्+सन् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्रङ्कयिष्यात् / तित्रङ्कयिष्याद्
तित्रङ्कयिष्यास्ताम्
तित्रङ्कयिष्यासुः
मध्यम
तित्रङ्कयिष्याः
तित्रङ्कयिष्यास्तम्
तित्रङ्कयिष्यास्त
उत्तम
तित्रङ्कयिष्यासम्
तित्रङ्कयिष्यास्व
तित्रङ्कयिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रङ्कयिषिषीष्ट
तित्रङ्कयिषिषीयास्ताम्
तित्रङ्कयिषिषीरन्
मध्यम
तित्रङ्कयिषिषीष्ठाः
तित्रङ्कयिषिषीयास्थाम्
तित्रङ्कयिषिषीध्वम्
उत्तम
तित्रङ्कयिषिषीय
तित्रङ्कयिषिषीवहि
तित्रङ्कयिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्रङ्कयिषिषीष्ट
तित्रङ्कयिषिषीयास्ताम्
तित्रङ्कयिषिषीरन्
मध्यम
तित्रङ्कयिषिषीष्ठाः
तित्रङ्कयिषिषीयास्थाम्
तित्रङ्कयिषिषीध्वम्
उत्तम
तित्रङ्कयिषिषीय
तित्रङ्कयिषिषीवहि
तित्रङ्कयिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः