तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयतात् / तुत्थयताद् / तुत्थयतु / तुत्थतात् / तुत्थताद् / तुत्थतु
तुत्थयताम् / तुत्थताम्
तुत्थयन्तु / तुत्थन्तु
मध्यम
तुत्थयतात् / तुत्थयताद् / तुत्थय / तुत्थतात् / तुत्थताद् / तुत्थ
तुत्थयतम् / तुत्थतम्
तुत्थयत / तुत्थत
उत्तम
तुत्थयानि / तुत्थानि
तुत्थयाव / तुत्थाव
तुत्थयाम / तुत्थाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयताम् / तुत्थताम्
तुत्थयेताम् / तुत्थेताम्
तुत्थयन्ताम् / तुत्थन्ताम्
मध्यम
तुत्थयस्व / तुत्थस्व
तुत्थयेथाम् / तुत्थेथाम्
तुत्थयध्वम् / तुत्थध्वम्
उत्तम
तुत्थयै / तुत्थै
तुत्थयावहै / तुत्थावहै
तुत्थयामहै / तुत्थामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थ्यताम्
तुत्थ्येताम्
तुत्थ्यन्ताम्
मध्यम
तुत्थ्यस्व
तुत्थ्येथाम्
तुत्थ्यध्वम्
उत्तम
तुत्थ्यै
तुत्थ्यावहै
तुत्थ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः