तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतुतुत्थत् / अतुतुत्थद् / अतुत्थीत् / अतुत्थीद्
अतुतुत्थताम् / अतुत्थिष्टाम्
अतुतुत्थन् / अतुत्थिषुः
मध्यम
अतुतुत्थः / अतुत्थीः
अतुतुत्थतम् / अतुत्थिष्टम्
अतुतुत्थत / अतुत्थिष्ट
उत्तम
अतुतुत्थम् / अतुत्थिषम्
अतुतुत्थाव / अतुत्थिष्व
अतुतुत्थाम / अतुत्थिष्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुतुत्थत / अतुत्थिष्ट
अतुतुत्थेताम् / अतुत्थिषाताम्
अतुतुत्थन्त / अतुत्थिषत
मध्यम
अतुतुत्थथाः / अतुत्थिष्ठाः
अतुतुत्थेथाम् / अतुत्थिषाथाम्
अतुतुत्थध्वम् / अतुत्थिढ्वम्
उत्तम
अतुतुत्थे / अतुत्थिषि
अतुतुत्थावहि / अतुत्थिष्वहि
अतुतुत्थामहि / अतुत्थिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थि
अतुत्थिषाताम् / अतुत्थयिषाताम्
अतुत्थिषत / अतुत्थयिषत
मध्यम
अतुत्थिष्ठाः / अतुत्थयिष्ठाः
अतुत्थिषाथाम् / अतुत्थयिषाथाम्
अतुत्थिढ्वम् / अतुत्थयिढ्वम् / अतुत्थयिध्वम्
उत्तम
अतुत्थिषि / अतुत्थयिषि
अतुत्थिष्वहि / अतुत्थयिष्वहि
अतुत्थिष्महि / अतुत्थयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः