तीर धातुरूपाणि - तीर कर्मसमाप्तौ - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तीरयाञ्चकार / तीरयांचकार / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्रतुः / तीरयांचक्रतुः / तीरयाम्बभूवतुः / तीरयांबभूवतुः / तीरयामासतुः
तीरयाञ्चक्रुः / तीरयांचक्रुः / तीरयाम्बभूवुः / तीरयांबभूवुः / तीरयामासुः
मध्यम
तीरयाञ्चकर्थ / तीरयांचकर्थ / तीरयाम्बभूविथ / तीरयांबभूविथ / तीरयामासिथ
तीरयाञ्चक्रथुः / तीरयांचक्रथुः / तीरयाम्बभूवथुः / तीरयांबभूवथुः / तीरयामासथुः
तीरयाञ्चक्र / तीरयांचक्र / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
उत्तम
तीरयाञ्चकर / तीरयांचकर / तीरयाञ्चकार / तीरयांचकार / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चकृव / तीरयांचकृव / तीरयाम्बभूविव / तीरयांबभूविव / तीरयामासिव
तीरयाञ्चकृम / तीरयांचकृम / तीरयाम्बभूविम / तीरयांबभूविम / तीरयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चक्राते / तीरयांचक्राते / तीरयाम्बभूवतुः / तीरयांबभूवतुः / तीरयामासतुः
तीरयाञ्चक्रिरे / तीरयांचक्रिरे / तीरयाम्बभूवुः / तीरयांबभूवुः / तीरयामासुः
मध्यम
तीरयाञ्चकृषे / तीरयांचकृषे / तीरयाम्बभूविथ / तीरयांबभूविथ / तीरयामासिथ
तीरयाञ्चक्राथे / तीरयांचक्राथे / तीरयाम्बभूवथुः / तीरयांबभूवथुः / तीरयामासथुः
तीरयाञ्चकृढ्वे / तीरयांचकृढ्वे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
उत्तम
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूव / तीरयांबभूव / तीरयामास
तीरयाञ्चकृवहे / तीरयांचकृवहे / तीरयाम्बभूविव / तीरयांबभूविव / तीरयामासिव
तीरयाञ्चकृमहे / तीरयांचकृमहे / तीरयाम्बभूविम / तीरयांबभूविम / तीरयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूवे / तीरयांबभूवे / तीरयामाहे
तीरयाञ्चक्राते / तीरयांचक्राते / तीरयाम्बभूवाते / तीरयांबभूवाते / तीरयामासाते
तीरयाञ्चक्रिरे / तीरयांचक्रिरे / तीरयाम्बभूविरे / तीरयांबभूविरे / तीरयामासिरे
मध्यम
तीरयाञ्चकृषे / तीरयांचकृषे / तीरयाम्बभूविषे / तीरयांबभूविषे / तीरयामासिषे
तीरयाञ्चक्राथे / तीरयांचक्राथे / तीरयाम्बभूवाथे / तीरयांबभूवाथे / तीरयामासाथे
तीरयाञ्चकृढ्वे / तीरयांचकृढ्वे / तीरयाम्बभूविध्वे / तीरयांबभूविध्वे / तीरयाम्बभूविढ्वे / तीरयांबभूविढ्वे / तीरयामासिध्वे
उत्तम
तीरयाञ्चक्रे / तीरयांचक्रे / तीरयाम्बभूवे / तीरयांबभूवे / तीरयामाहे
तीरयाञ्चकृवहे / तीरयांचकृवहे / तीरयाम्बभूविवहे / तीरयांबभूविवहे / तीरयामासिवहे
तीरयाञ्चकृमहे / तीरयांचकृमहे / तीरयाम्बभूविमहे / तीरयांबभूविमहे / तीरयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः