तिक् + सन् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतितिकिषिष्यत / अतितेकिषिष्यत
अतितिकिषिष्येताम् / अतितेकिषिष्येताम्
अतितिकिषिष्यन्त / अतितेकिषिष्यन्त
मध्यम
अतितिकिषिष्यथाः / अतितेकिषिष्यथाः
अतितिकिषिष्येथाम् / अतितेकिषिष्येथाम्
अतितिकिषिष्यध्वम् / अतितेकिषिष्यध्वम्
उत्तम
अतितिकिषिष्ये / अतितेकिषिष्ये
अतितिकिषिष्यावहि / अतितेकिषिष्यावहि
अतितिकिषिष्यामहि / अतितेकिषिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतितिकिषिष्यत / अतितेकिषिष्यत
अतितिकिषिष्येताम् / अतितेकिषिष्येताम्
अतितिकिषिष्यन्त / अतितेकिषिष्यन्त
मध्यम
अतितिकिषिष्यथाः / अतितेकिषिष्यथाः
अतितिकिषिष्येथाम् / अतितेकिषिष्येथाम्
अतितिकिषिष्यध्वम् / अतितेकिषिष्यध्वम्
उत्तम
अतितिकिषिष्ये / अतितेकिषिष्ये
अतितिकिषिष्यावहि / अतितेकिषिष्यावहि
अतितिकिषिष्यामहि / अतितेकिषिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः