तिक् + णिच् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तेकयाञ्चकार / तेकयांचकार / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
तेकयाञ्चक्रतुः / तेकयांचक्रतुः / तेकयाम्बभूवतुः / तेकयांबभूवतुः / तेकयामासतुः
तेकयाञ्चक्रुः / तेकयांचक्रुः / तेकयाम्बभूवुः / तेकयांबभूवुः / तेकयामासुः
मध्यम
तेकयाञ्चकर्थ / तेकयांचकर्थ / तेकयाम्बभूविथ / तेकयांबभूविथ / तेकयामासिथ
तेकयाञ्चक्रथुः / तेकयांचक्रथुः / तेकयाम्बभूवथुः / तेकयांबभूवथुः / तेकयामासथुः
तेकयाञ्चक्र / तेकयांचक्र / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
उत्तम
तेकयाञ्चकर / तेकयांचकर / तेकयाञ्चकार / तेकयांचकार / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
तेकयाञ्चकृव / तेकयांचकृव / तेकयाम्बभूविव / तेकयांबभूविव / तेकयामासिव
तेकयाञ्चकृम / तेकयांचकृम / तेकयाम्बभूविम / तेकयांबभूविम / तेकयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तेकयाञ्चक्रे / तेकयांचक्रे / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
तेकयाञ्चक्राते / तेकयांचक्राते / तेकयाम्बभूवतुः / तेकयांबभूवतुः / तेकयामासतुः
तेकयाञ्चक्रिरे / तेकयांचक्रिरे / तेकयाम्बभूवुः / तेकयांबभूवुः / तेकयामासुः
मध्यम
तेकयाञ्चकृषे / तेकयांचकृषे / तेकयाम्बभूविथ / तेकयांबभूविथ / तेकयामासिथ
तेकयाञ्चक्राथे / तेकयांचक्राथे / तेकयाम्बभूवथुः / तेकयांबभूवथुः / तेकयामासथुः
तेकयाञ्चकृढ्वे / तेकयांचकृढ्वे / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
उत्तम
तेकयाञ्चक्रे / तेकयांचक्रे / तेकयाम्बभूव / तेकयांबभूव / तेकयामास
तेकयाञ्चकृवहे / तेकयांचकृवहे / तेकयाम्बभूविव / तेकयांबभूविव / तेकयामासिव
तेकयाञ्चकृमहे / तेकयांचकृमहे / तेकयाम्बभूविम / तेकयांबभूविम / तेकयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तेकयाञ्चक्रे / तेकयांचक्रे / तेकयाम्बभूवे / तेकयांबभूवे / तेकयामाहे
तेकयाञ्चक्राते / तेकयांचक्राते / तेकयाम्बभूवाते / तेकयांबभूवाते / तेकयामासाते
तेकयाञ्चक्रिरे / तेकयांचक्रिरे / तेकयाम्बभूविरे / तेकयांबभूविरे / तेकयामासिरे
मध्यम
तेकयाञ्चकृषे / तेकयांचकृषे / तेकयाम्बभूविषे / तेकयांबभूविषे / तेकयामासिषे
तेकयाञ्चक्राथे / तेकयांचक्राथे / तेकयाम्बभूवाथे / तेकयांबभूवाथे / तेकयामासाथे
तेकयाञ्चकृढ्वे / तेकयांचकृढ्वे / तेकयाम्बभूविध्वे / तेकयांबभूविध्वे / तेकयाम्बभूविढ्वे / तेकयांबभूविढ्वे / तेकयामासिध्वे
उत्तम
तेकयाञ्चक्रे / तेकयांचक्रे / तेकयाम्बभूवे / तेकयांबभूवे / तेकयामाहे
तेकयाञ्चकृवहे / तेकयांचकृवहे / तेकयाम्बभूविवहे / तेकयांबभूविवहे / तेकयामासिवहे
तेकयाञ्चकृमहे / तेकयांचकृमहे / तेकयाम्बभूविमहे / तेकयांबभूविमहे / तेकयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः