तङ्क् + णिच् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्कयत् / अतङ्कयद्
अतङ्कयताम्
अतङ्कयन्
मध्यम
अतङ्कयः
अतङ्कयतम्
अतङ्कयत
उत्तम
अतङ्कयम्
अतङ्कयाव
अतङ्कयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्कयत
अतङ्कयेताम्
अतङ्कयन्त
मध्यम
अतङ्कयथाः
अतङ्कयेथाम्
अतङ्कयध्वम्
उत्तम
अतङ्कये
अतङ्कयावहि
अतङ्कयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतङ्क्यत
अतङ्क्येताम्
अतङ्क्यन्त
मध्यम
अतङ्क्यथाः
अतङ्क्येथाम्
अतङ्क्यध्वम्
उत्तम
अतङ्क्ये
अतङ्क्यावहि
अतङ्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः