ढौक् + सन् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
डुढौकिषिषीष्ट
डुढौकिषिषीयास्ताम्
डुढौकिषिषीरन्
मध्यम
डुढौकिषिषीष्ठाः
डुढौकिषिषीयास्थाम्
डुढौकिषिषीध्वम्
उत्तम
डुढौकिषिषीय
डुढौकिषिषीवहि
डुढौकिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
डुढौकिषिषीष्ट
डुढौकिषिषीयास्ताम्
डुढौकिषिषीरन्
मध्यम
डुढौकिषिषीष्ठाः
डुढौकिषिषीयास्थाम्
डुढौकिषिषीध्वम्
उत्तम
डुढौकिषिषीय
डुढौकिषिषीवहि
डुढौकिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः