ज्युत् + सन् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जुज्युतिषिष्यति / जुज्योतिषिष्यति
जुज्युतिषिष्यतः / जुज्योतिषिष्यतः
जुज्युतिषिष्यन्ति / जुज्योतिषिष्यन्ति
मध्यम
जुज्युतिषिष्यसि / जुज्योतिषिष्यसि
जुज्युतिषिष्यथः / जुज्योतिषिष्यथः
जुज्युतिषिष्यथ / जुज्योतिषिष्यथ
उत्तम
जुज्युतिषिष्यामि / जुज्योतिषिष्यामि
जुज्युतिषिष्यावः / जुज्योतिषिष्यावः
जुज्युतिषिष्यामः / जुज्योतिषिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जुज्युतिषिष्यते / जुज्योतिषिष्यते
जुज्युतिषिष्येते / जुज्योतिषिष्येते
जुज्युतिषिष्यन्ते / जुज्योतिषिष्यन्ते
मध्यम
जुज्युतिषिष्यसे / जुज्योतिषिष्यसे
जुज्युतिषिष्येथे / जुज्योतिषिष्येथे
जुज्युतिषिष्यध्वे / जुज्योतिषिष्यध्वे
उत्तम
जुज्युतिषिष्ये / जुज्योतिषिष्ये
जुज्युतिषिष्यावहे / जुज्योतिषिष्यावहे
जुज्युतिषिष्यामहे / जुज्योतिषिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः