ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अज्योतयिष्यत् / अज्योतयिष्यद्
अज्योतयिष्यताम्
अज्योतयिष्यन्
मध्यम
अज्योतयिष्यः
अज्योतयिष्यतम्
अज्योतयिष्यत
उत्तम
अज्योतयिष्यम्
अज्योतयिष्याव
अज्योतयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्योतयिष्यत
अज्योतयिष्येताम्
अज्योतयिष्यन्त
मध्यम
अज्योतयिष्यथाः
अज्योतयिष्येथाम्
अज्योतयिष्यध्वम्
उत्तम
अज्योतयिष्ये
अज्योतयिष्यावहि
अज्योतयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अज्योतिष्यत / अज्योतयिष्यत
अज्योतिष्येताम् / अज्योतयिष्येताम्
अज्योतिष्यन्त / अज्योतयिष्यन्त
मध्यम
अज्योतिष्यथाः / अज्योतयिष्यथाः
अज्योतिष्येथाम् / अज्योतयिष्येथाम्
अज्योतिष्यध्वम् / अज्योतयिष्यध्वम्
उत्तम
अज्योतिष्ये / अज्योतयिष्ये
अज्योतिष्यावहि / अज्योतयिष्यावहि
अज्योतिष्यामहि / अज्योतयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः