ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्योतयाञ्चकार / ज्योतयांचकार / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्रतुः / ज्योतयांचक्रतुः / ज्योतयाम्बभूवतुः / ज्योतयांबभूवतुः / ज्योतयामासतुः
ज्योतयाञ्चक्रुः / ज्योतयांचक्रुः / ज्योतयाम्बभूवुः / ज्योतयांबभूवुः / ज्योतयामासुः
मध्यम
ज्योतयाञ्चकर्थ / ज्योतयांचकर्थ / ज्योतयाम्बभूविथ / ज्योतयांबभूविथ / ज्योतयामासिथ
ज्योतयाञ्चक्रथुः / ज्योतयांचक्रथुः / ज्योतयाम्बभूवथुः / ज्योतयांबभूवथुः / ज्योतयामासथुः
ज्योतयाञ्चक्र / ज्योतयांचक्र / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
उत्तम
ज्योतयाञ्चकर / ज्योतयांचकर / ज्योतयाञ्चकार / ज्योतयांचकार / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चकृव / ज्योतयांचकृव / ज्योतयाम्बभूविव / ज्योतयांबभूविव / ज्योतयामासिव
ज्योतयाञ्चकृम / ज्योतयांचकृम / ज्योतयाम्बभूविम / ज्योतयांबभूविम / ज्योतयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवतुः / ज्योतयांबभूवतुः / ज्योतयामासतुः
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूवुः / ज्योतयांबभूवुः / ज्योतयामासुः
मध्यम
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविथ / ज्योतयांबभूविथ / ज्योतयामासिथ
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवथुः / ज्योतयांबभूवथुः / ज्योतयामासथुः
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
उत्तम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूव / ज्योतयांबभूव / ज्योतयामास
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविव / ज्योतयांबभूविव / ज्योतयामासिव
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविम / ज्योतयांबभूविम / ज्योतयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतयाञ्चक्राते / ज्योतयांचक्राते / ज्योतयाम्बभूवाते / ज्योतयांबभूवाते / ज्योतयामासाते
ज्योतयाञ्चक्रिरे / ज्योतयांचक्रिरे / ज्योतयाम्बभूविरे / ज्योतयांबभूविरे / ज्योतयामासिरे
मध्यम
ज्योतयाञ्चकृषे / ज्योतयांचकृषे / ज्योतयाम्बभूविषे / ज्योतयांबभूविषे / ज्योतयामासिषे
ज्योतयाञ्चक्राथे / ज्योतयांचक्राथे / ज्योतयाम्बभूवाथे / ज्योतयांबभूवाथे / ज्योतयामासाथे
ज्योतयाञ्चकृढ्वे / ज्योतयांचकृढ्वे / ज्योतयाम्बभूविध्वे / ज्योतयांबभूविध्वे / ज्योतयाम्बभूविढ्वे / ज्योतयांबभूविढ्वे / ज्योतयामासिध्वे
उत्तम
ज्योतयाञ्चक्रे / ज्योतयांचक्रे / ज्योतयाम्बभूवे / ज्योतयांबभूवे / ज्योतयामाहे
ज्योतयाञ्चकृवहे / ज्योतयांचकृवहे / ज्योतयाम्बभूविवहे / ज्योतयांबभूविवहे / ज्योतयामासिवहे
ज्योतयाञ्चकृमहे / ज्योतयांचकृमहे / ज्योतयाम्बभूविमहे / ज्योतयांबभूविमहे / ज्योतयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः