ज्युत् + णिच् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्योत्यात् / ज्योत्याद्
ज्योत्यास्ताम्
ज्योत्यासुः
मध्यम
ज्योत्याः
ज्योत्यास्तम्
ज्योत्यास्त
उत्तम
ज्योत्यासम्
ज्योत्यास्व
ज्योत्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्योतयिषीष्ट
ज्योतयिषीयास्ताम्
ज्योतयिषीरन्
मध्यम
ज्योतयिषीष्ठाः
ज्योतयिषीयास्थाम्
ज्योतयिषीढ्वम् / ज्योतयिषीध्वम्
उत्तम
ज्योतयिषीय
ज्योतयिषीवहि
ज्योतयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्योतिषीष्ट / ज्योतयिषीष्ट
ज्योतिषीयास्ताम् / ज्योतयिषीयास्ताम्
ज्योतिषीरन् / ज्योतयिषीरन्
मध्यम
ज्योतिषीष्ठाः / ज्योतयिषीष्ठाः
ज्योतिषीयास्थाम् / ज्योतयिषीयास्थाम्
ज्योतिषीध्वम् / ज्योतयिषीढ्वम् / ज्योतयिषीध्वम्
उत्तम
ज्योतिषीय / ज्योतयिषीय
ज्योतिषीवहि / ज्योतयिषीवहि
ज्योतिषीमहि / ज्योतयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः