ज्ञप् धातुरूपाणि - ज्ञपँ ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु - चुरादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयेत् / ज्ञपयेद्
ज्ञपयेताम्
ज्ञपयेयुः
मध्यम
ज्ञपयेः
ज्ञपयेतम्
ज्ञपयेत
उत्तम
ज्ञपयेयम्
ज्ञपयेव
ज्ञपयेम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञपयेत
ज्ञपयेयाताम्
ज्ञपयेरन्
मध्यम
ज्ञपयेथाः
ज्ञपयेयाथाम्
ज्ञपयेध्वम्
उत्तम
ज्ञपयेय
ज्ञपयेवहि
ज्ञपयेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ज्ञप्येत
ज्ञप्येयाताम्
ज्ञप्येरन्
मध्यम
ज्ञप्येथाः
ज्ञप्येयाथाम्
ज्ञप्येध्वम्
उत्तम
ज्ञप्येय
ज्ञप्येवहि
ज्ञप्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः